श्री रुद्रेश्वर महादेवाष्टकम्
ग्रामेषु सप्तति शिवं भ्रमणञ्च नित्यम्-शुद्धेह्यषाढशुभमूलतु पौर्णिमायाम् ।
अर्कात्मजा शुचितटेऽभव सम्प्रदानं
रुद्रेश्वरस्य पदपङ्कजमाश्रयामः ॥१ ॥
श्रीदेवदारुविपिने भवतीष्टयानम्
सम्पूजयन्ति फलपुष्पप्रदेवराना।
सन्दर्शनेन पुलकाकुल भक्तवर्या
रुद्रेश्वरस्य पदपङ्कजमाश्रयामः ॥२ ॥
स्थानेषु युग्म युग वत्सरप्रार्चनं, वा
पादाश्रया बुधवरामितमार्जयन्ति ।
वाञ्छाप्रपूरकपरं सुरदुर्लभं ह
रुद्रेश्वरस्य पदपङ्कजमाश्रयामः ॥३॥
गङ्गाप्रपात सुखदेय, विभोर्विभूतिम्,
गौरी सदैव परिसेवित सर्वदेहम् ।
कण्डोतियां वजसुदेवलवाडिसारी
रुद्रेश्वरस्य पदपङ्कजमाश्रयामः ॥४ ॥
देवाभिषेक परिबर्ह विधौ महीष्टम्भा
वातिरेक परिवेषणमावहन्ति ।
गायन्ति चैन मनुभावधियो ऽश्रुकण्ठा
रुद्रेश्वरस्य पदपङ्कजमाश्रयामः ॥५ ॥
यद्वै प्रवेश कुरुते भवहारिदेवो
दिव्ये सुधाम्नि गिरि गह्वरमध्यमान्यः ।
माद्यन्ति रुद्रगणवत् किल चान्तिका ये
रुद्रेश्वरस्य पदपङ्कजमाश्रयामः ॥६ ॥
स्नातुं प्रयाति वदरीं क्व, च मानसं वै
सूर्यात्मजाधवल वारि प्रमध्यगं हि।
दोलास्थितो भजनध्यानपरा ऽनुयान्ति
रुद्रेश्वरस्य पदपङ्कजमाश्रयामः ॥७ ॥
श्रीदेवभूमिमुनिकिन्नरयक्षवन्द्या
दिव्योत्तरा पुलिन प्रस्तर वैष्णवीया।
वंदंति चैव निनमन्ति सुधीरवर्या
रुद्रेश्वरस्य पदपङ्कजमाश्रयामः ॥८ ॥
शुद्धेहिमासि श्रवणेऽमलयासुबुद्धया,
ये वै पठन्ति शृणुवन्ति शुभाष्टकं हि।
रुद्रेश्वरस्य मनसा वचसासुभिर्वा,
भक्त्यर्णवे निरत भाव युजो भवन्ति ॥९॥
॥ श्रीरुद्रेश्वर महादेवार्पणमस्तु ॥
____________________________________________
श्री रुद्रेश्वर महादेवजी की आरती
ॐ जय रुद्रेश्वर देवा, प्रभु जय रुद्रेश्वर देवा ।
तुमको नित प्रति सेवत, भक्ति भक्त सेवा ॥ ॐ जय.
रत्नजड़ित है डोली, अद्भुत छबि राजे।
प्रकट भये कलिकारण, चतुरथान साजे ॥ ॐ जय...
मूल शुक्ल पूर्णीमा शुद्ध आषाढ़ मासा ।
प्रादुर्भूत भयो है सब दुःखहर धाता ॥ ॐ जय...
चलत प्रभु जब जग में, घण्टा ध्वनि बाजे ।
भक्ति भाव से शोभित, छत्र चंवर साजे ॥ ॐ जय...
चढ़त प्रसाद सवाया, दीनदयाल हरे।
धूप-दीप अक्षत से पूजत भक्त तरे ॥ ॐ जय...
श्रीरुद्रेश्वर जी की आरती जो कोई जन गावें।
कहत अमित फल पावे, सब नर तर जावें ॥ ॐ जय.
(बोलिये श्रीरुद्रेश्वरमहादेव की जय)
उक्त श्री रुद्रेश्वर महादेवाष्टकम् एवम आरती श्री अमित डोभाल शास्त्री ग्राम धारी पल्ली द्वारा स्वरचित है ।
Tag :-
Tags
Danda Devrana temple