Dobhal Vivek Sir Official  में आप सभी का स्वागत है....

श्री रुद्रेश्वर महादेवाष्टकम् एवम आरती श्री अमित डोभाल शास्त्री द्वारा रचित ।


श्री रुद्रेश्वर महादेवाष्टकम्

ग्रामेषु सप्तति शिवं भ्रमणञ्च नित्यम्-शुद्धेह्यषाढशुभमूलतु पौर्णिमायाम् ।

अर्कात्मजा शुचितटेऽभव सम्प्रदानं
रुद्रेश्वरस्य पदपङ्कजमाश्रयामः ॥१ ॥

श्रीदेवदारुविपिने भवतीष्टयानम्
सम्पूजयन्ति फलपुष्पप्रदेवराना।

सन्दर्शनेन पुलकाकुल भक्तवर्या
रुद्रेश्वरस्य पदपङ्कजमाश्रयामः ॥२ ॥

स्थानेषु युग्म युग वत्सरप्रार्चनं, वा
पादाश्रया बुधवरामितमार्जयन्ति ।

वाञ्छाप्रपूरकपरं सुरदुर्लभं ह
रुद्रेश्वरस्य पदपङ्कजमाश्रयामः ॥३॥

गङ्गाप्रपात सुखदेय, विभोर्विभूतिम्, 
गौरी सदैव परिसेवित सर्वदेहम् ।

कण्डोतियां वजसुदेवलवाडिसारी
रुद्रेश्वरस्य पदपङ्कजमाश्रयामः ॥४ ॥

देवाभिषेक परिबर्ह विधौ महीष्टम्भा
वातिरेक परिवेषणमावहन्ति ।

गायन्ति चैन मनुभावधियो ऽश्रुकण्ठा
रुद्रेश्वरस्य पदपङ्कजमाश्रयामः ॥५ ॥

य‌द्वै प्रवेश कुरुते भवहारिदेवो
दिव्ये सुधाम्नि गिरि गह्वरमध्यमान्यः ।

माद्यन्ति रुद्रगणवत् किल चान्तिका ये
रुद्रेश्वरस्य पदपङ्कजमाश्रयामः ॥६ ॥

स्नातुं प्रयाति वदरीं क्व, च मानसं वै
सूर्यात्मजाधवल वारि प्रमध्यगं हि।

दोलास्थितो भजनध्यानपरा ऽनुयान्ति
रुद्रेश्वरस्य पदपङ्कजमाश्रयामः ॥७ ॥

श्रीदेवभूमिमुनिकिन्नरयक्षवन्द्या
दिव्योत्तरा पुलिन प्रस्तर वैष्णवीया।

वंदंति चैव निनमन्ति सुधीरवर्या
रुद्रेश्वरस्य पदपङ्कजमाश्रयामः ॥८ ॥

शुद्धेहिमासि श्रवणेऽमलयासुबुद्धया, 
ये वै पठन्ति शृणुवन्ति शुभाष्टकं हि।

रुद्रेश्वरस्य मनसा वचसासुभिर्वा, 
भक्त्यर्णवे निरत भाव युजो भवन्ति ॥९॥

॥ श्रीरुद्रेश्वर महादेवार्पणमस्तु ॥


____________________________________________


              श्री रुद्रेश्वर महादेवजी की आरती

ॐ जय रुद्रेश्वर देवा, प्रभु जय रुद्रेश्वर देवा । 
तुमको नित प्रति सेवत, भक्ति भक्त सेवा ॥ ॐ जय.

रत्नजड़ित है डोली, अ‌द्भुत छबि राजे। 
प्रकट भये कलिकारण, चतुरथान साजे ॥ ॐ जय...

मूल शुक्ल पूर्णीमा शुद्ध आषाढ़ मासा । 
प्रादुर्भूत भयो है सब दुःखहर धाता ॥ ॐ जय...

चलत प्रभु जब जग में, घण्टा ध्वनि बाजे । 
भक्ति भाव से शोभित, छत्र चंवर साजे ॥ ॐ जय...

चढ़त प्रसाद सवाया, दीनदयाल हरे।
 धूप-दीप अक्षत से पूजत भक्त तरे ॥ ॐ जय...

श्रीरुद्रेश्वर जी की आरती जो कोई जन गावें। 
कहत अमित फल पावे, सब नर तर जावें ॥ ॐ जय.

(बोलिये श्रीरुद्रेश्वरमहादेव की जय)







उक्त श्री रुद्रेश्वर महादेवाष्टकम् एवम आरती श्री अमित डोभाल शास्त्री ग्राम धारी पल्ली द्वारा स्वरचित है ।


Tag :- 


विज्ञापन, सूचना देने  के लिए सम्पर्क करें :-

फ़ोन:- 8191019371 !














Post a Comment

Thanku For Visiting

Previous Post Next Post